Thursday 23 June 2011

ASHTOTHTHARA PUJA


(Chant dhyaana shloka - ‘Shaanthaakaaram ...)
Om Prakrithyey namah Om Vikrathyey namah Om Vidyaayey namah
Om Sarva Bhootha-hitha-pradaayey, Om Shraddhaayey Om Vibhoothyey namah
Om SuraBhyey namah Om Paramaathmikaayey Om Padmaayey namah
Om Vaachey namah Om Padma nilayaayey Om Suchaye namah
Om Swaahaayey namah Om Swadhaayey namah Om Sudhaayey namah
Om Dhanyaayey namah Om Hiranmayyey namah Om Lakshmyey namah
Om Nithya-pushTayey nmh Om Vibhaavaryey namah Om Aadithyey namah
Om Dithyey namah Om Deepaayey namah Om Vasudhaayey namah
Om VasudhariNyey namah Om Kamalaayey namah Om Kamaakshyey namah Om Krodha-sambhavaayey Om Anugraha-pradaayey Om Buddhaye namah
Om AnaGhaayey namah Om Hari Vallabhaayey nmh Om Ahokaayey namah
Om Amrithaayey namah Om Deepthayey namah Loka-shoka-vinaashinyey
Om Dharma nilayaayey nmh Om Karunaayey namah Om Lokamaatrey namah
Om Padma priyayey namah Om Padma hasthaayey nmh Om Padmaakshmeyey nmh
Om Padma sunderyey nmh Om Padmodbhavaayey nmh Om Padma mukhyey nmh
Om Padmanaabha priyaayey Om Ramaayey namah Padma-maala-dharaa-yey
Om Doryey namah Om Padminyey namah Om Padma-gandhinyey
Om Punya gandhaayey nmh Om Suprasannayey namah Om Prasaadabhimukhyey
Om Prabhaayey namah Om Chandra-vadanaayey Om Chandrayey namah
Om Chandra sahodaryey Om Chatuur-bhujaayey Om Chandra roopayey nmh
Om Indirayey namah Om Indu-sheethalaayey Om Ahlaad-jananyey namah
Om Pushtyey namah Om Shivaayey namah Om Shiva-karyey namah
Om Satyey namah Om Vimalaayey namah Om Vishwa jananyey namah
Om Tushtyey namah Om Daridra-naashinyey Om Preetha-pushkarinyey
Om Shaanthaayey namah Om Shukla-maalyamberaayey Shriyey namah
Om Bhaskeryey namah Om Nalva nilayaayey nmh Om Vara Rohaayey namh
Om Yashaswinyey namah Om Vasundheraayey nmh Om HariNaayey namah
Om Hema-maalinyey nmh Om Dhana-dhaanya karyey Om Siddhaye namah
Om Sthrenya-soumyayey Om Shubha-pradaaye nmh Nripa-veshma gathaayey
Om Nandaayey namah Om Vara Lakhmyey namah Om Vasu pradaayey namah
Om Shubhaayey namah Om Hiranya-praakaaraayey Om Samudra-thanayaayey
Om Jayaayey namah Om MangaLaayayey Om Devyey namah
Om Vishnu-vaksh-sthalaayey Sthiraayey namah Om Vishnu pathnyey
Om Prasannakshyey Om Naraayana-samaashrithaayey Daaridra-dhaunsinyey
Om Devyey namah Om Sarvopadrava-nivaarinyey Vana Durgaayey
Om Maha KaLyey namah Trikaala-jnaana sampannayey Bhavaneshwaryey namah Om Uddaara-angyey namah
Shri Maha Lakshmi devathaayey namah, ashto-ththara poojaam samrpayaami

Maa Laxmi Sthuti
Mahadevi Mahalakshmi Namaste Tvam Vishnu Priye
Shaktidayee Mahalakshmi Namaste Dukha bhajani "1"
Shraaiya Prapti Nimittaya Mahalakshmi Namamyaham
Patitodhdharinee Devi Namamyaham Punaha Punaha "2"
Vedanstvam Sanstuvanti Hee shastrani Cha murhumuhu
Devastvam Pranamanti Hee Laxmi Devi Namostute"3"
Namaste Mahalakshmi Namaste Bhavabhanjanee
Bhaktimukti Na Labhyte Mahadevi Tvayee Krupa Vina"4"
Sukh Saubhagyam Na Prapnoti Patra Laxmi Na Vidyate
Na Tatfalam Samapnoti Mahalakshmi Namamyaham "5"
Dehi Saubhagyamarogyam Dehi Me Paramam Sukham
Namaste Aadyashkti Tvam Namaste Bheed, Bhanjanee"6"
Viddhehi Devi Kalyanam vidhehi Paramamshriyam
Vidyavantam Yashasvantam Lakshmvantam Janam Kuru"7"
Achintya Roop-charite Sarvashatru Vinashinee
Achintya Roop-charite Sarvashatru Pradayeenee "8"
Namamyaham Mahalakshmi Namamyaham Sureshvaree
Namamyaham Jagdhdhatree Namamyaham Parameshvaree"9"



No comments:

Post a Comment